सुबन्तावली कार्यकरणभाव

Roma

पुमान्एकद्विबहु
प्रथमाकार्यकरणभावः कार्यकरणभावौ कार्यकरणभावाः
सम्बोधनम्कार्यकरणभाव कार्यकरणभावौ कार्यकरणभावाः
द्वितीयाकार्यकरणभावम् कार्यकरणभावौ कार्यकरणभावान्
तृतीयाकार्यकरणभावेन कार्यकरणभावाभ्याम् कार्यकरणभावैः कार्यकरणभावेभिः
चतुर्थीकार्यकरणभावाय कार्यकरणभावाभ्याम् कार्यकरणभावेभ्यः
पञ्चमीकार्यकरणभावात् कार्यकरणभावाभ्याम् कार्यकरणभावेभ्यः
षष्ठीकार्यकरणभावस्य कार्यकरणभावयोः कार्यकरणभावानाम्
सप्तमीकार्यकरणभावे कार्यकरणभावयोः कार्यकरणभावेषु

समास कार्यकरणभाव

अव्यय ॰कार्यकरणभावम् ॰कार्यकरणभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria