Declension table of kārukasiddhāntin

Deva

MasculineSingularDualPlural
Nominativekārukasiddhāntī kārukasiddhāntinau kārukasiddhāntinaḥ
Vocativekārukasiddhāntin kārukasiddhāntinau kārukasiddhāntinaḥ
Accusativekārukasiddhāntinam kārukasiddhāntinau kārukasiddhāntinaḥ
Instrumentalkārukasiddhāntinā kārukasiddhāntibhyām kārukasiddhāntibhiḥ
Dativekārukasiddhāntine kārukasiddhāntibhyām kārukasiddhāntibhyaḥ
Ablativekārukasiddhāntinaḥ kārukasiddhāntibhyām kārukasiddhāntibhyaḥ
Genitivekārukasiddhāntinaḥ kārukasiddhāntinoḥ kārukasiddhāntinām
Locativekārukasiddhāntini kārukasiddhāntinoḥ kārukasiddhāntiṣu

Compound kārukasiddhānti -

Adverb -kārukasiddhānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria