सुबन्तावली कारुणिकता

Roma

स्त्रीएकद्विबहु
प्रथमाकारुणिकता कारुणिकते कारुणिकताः
सम्बोधनम्कारुणिकते कारुणिकते कारुणिकताः
द्वितीयाकारुणिकताम् कारुणिकते कारुणिकताः
तृतीयाकारुणिकतया कारुणिकताभ्याम् कारुणिकताभिः
चतुर्थीकारुणिकतायै कारुणिकताभ्याम् कारुणिकताभ्यः
पञ्चमीकारुणिकतायाः कारुणिकताभ्याम् कारुणिकताभ्यः
षष्ठीकारुणिकतायाः कारुणिकतयोः कारुणिकतानाम्
सप्तमीकारुणिकतायाम् कारुणिकतयोः कारुणिकतासु

अव्यय ॰कारुणिकतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria