Declension table of kāruṇikatā

Deva

FeminineSingularDualPlural
Nominativekāruṇikatā kāruṇikate kāruṇikatāḥ
Vocativekāruṇikate kāruṇikate kāruṇikatāḥ
Accusativekāruṇikatām kāruṇikate kāruṇikatāḥ
Instrumentalkāruṇikatayā kāruṇikatābhyām kāruṇikatābhiḥ
Dativekāruṇikatāyai kāruṇikatābhyām kāruṇikatābhyaḥ
Ablativekāruṇikatāyāḥ kāruṇikatābhyām kāruṇikatābhyaḥ
Genitivekāruṇikatāyāḥ kāruṇikatayoḥ kāruṇikatānām
Locativekāruṇikatāyām kāruṇikatayoḥ kāruṇikatāsu

Adverb -kāruṇikatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria