Declension table of kāraṇḍavyūha

Deva

MasculineSingularDualPlural
Nominativekāraṇḍavyūhaḥ kāraṇḍavyūhau kāraṇḍavyūhāḥ
Vocativekāraṇḍavyūha kāraṇḍavyūhau kāraṇḍavyūhāḥ
Accusativekāraṇḍavyūham kāraṇḍavyūhau kāraṇḍavyūhān
Instrumentalkāraṇḍavyūhena kāraṇḍavyūhābhyām kāraṇḍavyūhaiḥ kāraṇḍavyūhebhiḥ
Dativekāraṇḍavyūhāya kāraṇḍavyūhābhyām kāraṇḍavyūhebhyaḥ
Ablativekāraṇḍavyūhāt kāraṇḍavyūhābhyām kāraṇḍavyūhebhyaḥ
Genitivekāraṇḍavyūhasya kāraṇḍavyūhayoḥ kāraṇḍavyūhānām
Locativekāraṇḍavyūhe kāraṇḍavyūhayoḥ kāraṇḍavyūheṣu

Compound kāraṇḍavyūha -

Adverb -kāraṇḍavyūham -kāraṇḍavyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria