सुबन्तावली कारण्डव्यूह

Roma

पुमान्एकद्विबहु
प्रथमाकारण्डव्यूहः कारण्डव्यूहौ कारण्डव्यूहाः
सम्बोधनम्कारण्डव्यूह कारण्डव्यूहौ कारण्डव्यूहाः
द्वितीयाकारण्डव्यूहम् कारण्डव्यूहौ कारण्डव्यूहान्
तृतीयाकारण्डव्यूहेन कारण्डव्यूहाभ्याम् कारण्डव्यूहैः कारण्डव्यूहेभिः
चतुर्थीकारण्डव्यूहाय कारण्डव्यूहाभ्याम् कारण्डव्यूहेभ्यः
पञ्चमीकारण्डव्यूहात् कारण्डव्यूहाभ्याम् कारण्डव्यूहेभ्यः
षष्ठीकारण्डव्यूहस्य कारण्डव्यूहयोः कारण्डव्यूहानाम्
सप्तमीकारण्डव्यूहे कारण्डव्यूहयोः कारण्डव्यूहेषु

समास कारण्डव्यूह

अव्यय ॰कारण्डव्यूहम् ॰कारण्डव्यूहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria