Declension table of kāpuruṣa

Deva

MasculineSingularDualPlural
Nominativekāpuruṣaḥ kāpuruṣau kāpuruṣāḥ
Vocativekāpuruṣa kāpuruṣau kāpuruṣāḥ
Accusativekāpuruṣam kāpuruṣau kāpuruṣān
Instrumentalkāpuruṣeṇa kāpuruṣābhyām kāpuruṣaiḥ kāpuruṣebhiḥ
Dativekāpuruṣāya kāpuruṣābhyām kāpuruṣebhyaḥ
Ablativekāpuruṣāt kāpuruṣābhyām kāpuruṣebhyaḥ
Genitivekāpuruṣasya kāpuruṣayoḥ kāpuruṣāṇām
Locativekāpuruṣe kāpuruṣayoḥ kāpuruṣeṣu

Compound kāpuruṣa -

Adverb -kāpuruṣam -kāpuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria