Declension table of kāpiśa

Deva

NeuterSingularDualPlural
Nominativekāpiśam kāpiśe kāpiśāni
Vocativekāpiśa kāpiśe kāpiśāni
Accusativekāpiśam kāpiśe kāpiśāni
Instrumentalkāpiśena kāpiśābhyām kāpiśaiḥ
Dativekāpiśāya kāpiśābhyām kāpiśebhyaḥ
Ablativekāpiśāt kāpiśābhyām kāpiśebhyaḥ
Genitivekāpiśasya kāpiśayoḥ kāpiśānām
Locativekāpiśe kāpiśayoḥ kāpiśeṣu

Compound kāpiśa -

Adverb -kāpiśam -kāpiśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria