Declension table of kānti

Deva

FeminineSingularDualPlural
Nominativekāntiḥ kāntī kāntayaḥ
Vocativekānte kāntī kāntayaḥ
Accusativekāntim kāntī kāntīḥ
Instrumentalkāntyā kāntibhyām kāntibhiḥ
Dativekāntyai kāntaye kāntibhyām kāntibhyaḥ
Ablativekāntyāḥ kānteḥ kāntibhyām kāntibhyaḥ
Genitivekāntyāḥ kānteḥ kāntyoḥ kāntīnām
Locativekāntyām kāntau kāntyoḥ kāntiṣu

Compound kānti -

Adverb -kānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria