Declension table of kāntāra

Deva

MasculineSingularDualPlural
Nominativekāntāraḥ kāntārau kāntārāḥ
Vocativekāntāra kāntārau kāntārāḥ
Accusativekāntāram kāntārau kāntārān
Instrumentalkāntāreṇa kāntārābhyām kāntāraiḥ kāntārebhiḥ
Dativekāntārāya kāntārābhyām kāntārebhyaḥ
Ablativekāntārāt kāntārābhyām kāntārebhyaḥ
Genitivekāntārasya kāntārayoḥ kāntārāṇām
Locativekāntāre kāntārayoḥ kāntāreṣu

Compound kāntāra -

Adverb -kāntāram -kāntārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria