Declension table of kāntā

Deva

FeminineSingularDualPlural
Nominativekāntā kānte kāntāḥ
Vocativekānte kānte kāntāḥ
Accusativekāntām kānte kāntāḥ
Instrumentalkāntayā kāntābhyām kāntābhiḥ
Dativekāntāyai kāntābhyām kāntābhyaḥ
Ablativekāntāyāḥ kāntābhyām kāntābhyaḥ
Genitivekāntāyāḥ kāntayoḥ kāntānām
Locativekāntāyām kāntayoḥ kāntāsu

Adverb -kāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria