Declension table of kānana

Deva

MasculineSingularDualPlural
Nominativekānanaḥ kānanau kānanāḥ
Vocativekānana kānanau kānanāḥ
Accusativekānanam kānanau kānanān
Instrumentalkānanena kānanābhyām kānanaiḥ kānanebhiḥ
Dativekānanāya kānanābhyām kānanebhyaḥ
Ablativekānanāt kānanābhyām kānanebhyaḥ
Genitivekānanasya kānanayoḥ kānanānām
Locativekānane kānanayoḥ kānaneṣu

Compound kānana -

Adverb -kānanam -kānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria