Declension table of kāmukatva

Deva

NeuterSingularDualPlural
Nominativekāmukatvam kāmukatve kāmukatvāni
Vocativekāmukatva kāmukatve kāmukatvāni
Accusativekāmukatvam kāmukatve kāmukatvāni
Instrumentalkāmukatvena kāmukatvābhyām kāmukatvaiḥ
Dativekāmukatvāya kāmukatvābhyām kāmukatvebhyaḥ
Ablativekāmukatvāt kāmukatvābhyām kāmukatvebhyaḥ
Genitivekāmukatvasya kāmukatvayoḥ kāmukatvānām
Locativekāmukatve kāmukatvayoḥ kāmukatveṣu

Compound kāmukatva -

Adverb -kāmukatvam -kāmukatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria