Declension table of kāmitva

Deva

NeuterSingularDualPlural
Nominativekāmitvam kāmitve kāmitvāni
Vocativekāmitva kāmitve kāmitvāni
Accusativekāmitvam kāmitve kāmitvāni
Instrumentalkāmitvena kāmitvābhyām kāmitvaiḥ
Dativekāmitvāya kāmitvābhyām kāmitvebhyaḥ
Ablativekāmitvāt kāmitvābhyām kāmitvebhyaḥ
Genitivekāmitvasya kāmitvayoḥ kāmitvānām
Locativekāmitve kāmitvayoḥ kāmitveṣu

Compound kāmitva -

Adverb -kāmitvam -kāmitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria