Declension table of kāmitā

Deva

FeminineSingularDualPlural
Nominativekāmitā kāmite kāmitāḥ
Vocativekāmite kāmite kāmitāḥ
Accusativekāmitām kāmite kāmitāḥ
Instrumentalkāmitayā kāmitābhyām kāmitābhiḥ
Dativekāmitāyai kāmitābhyām kāmitābhyaḥ
Ablativekāmitāyāḥ kāmitābhyām kāmitābhyaḥ
Genitivekāmitāyāḥ kāmitayoḥ kāmitānām
Locativekāmitāyām kāmitayoḥ kāmitāsu

Adverb -kāmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria