Declension table of kāmavṛtti

Deva

FeminineSingularDualPlural
Nominativekāmavṛttiḥ kāmavṛttī kāmavṛttayaḥ
Vocativekāmavṛtte kāmavṛttī kāmavṛttayaḥ
Accusativekāmavṛttim kāmavṛttī kāmavṛttīḥ
Instrumentalkāmavṛttyā kāmavṛttibhyām kāmavṛttibhiḥ
Dativekāmavṛttyai kāmavṛttaye kāmavṛttibhyām kāmavṛttibhyaḥ
Ablativekāmavṛttyāḥ kāmavṛtteḥ kāmavṛttibhyām kāmavṛttibhyaḥ
Genitivekāmavṛttyāḥ kāmavṛtteḥ kāmavṛttyoḥ kāmavṛttīnām
Locativekāmavṛttyām kāmavṛttau kāmavṛttyoḥ kāmavṛttiṣu

Compound kāmavṛtti -

Adverb -kāmavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria