Declension table of kāmatattva

Deva

NeuterSingularDualPlural
Nominativekāmatattvam kāmatattve kāmatattvāni
Vocativekāmatattva kāmatattve kāmatattvāni
Accusativekāmatattvam kāmatattve kāmatattvāni
Instrumentalkāmatattvena kāmatattvābhyām kāmatattvaiḥ
Dativekāmatattvāya kāmatattvābhyām kāmatattvebhyaḥ
Ablativekāmatattvāt kāmatattvābhyām kāmatattvebhyaḥ
Genitivekāmatattvasya kāmatattvayoḥ kāmatattvānām
Locativekāmatattve kāmatattvayoḥ kāmatattveṣu

Compound kāmatattva -

Adverb -kāmatattvam -kāmatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria