Declension table of kāmandakīya

Deva

MasculineSingularDualPlural
Nominativekāmandakīyaḥ kāmandakīyau kāmandakīyāḥ
Vocativekāmandakīya kāmandakīyau kāmandakīyāḥ
Accusativekāmandakīyam kāmandakīyau kāmandakīyān
Instrumentalkāmandakīyena kāmandakīyābhyām kāmandakīyaiḥ kāmandakīyebhiḥ
Dativekāmandakīyāya kāmandakīyābhyām kāmandakīyebhyaḥ
Ablativekāmandakīyāt kāmandakīyābhyām kāmandakīyebhyaḥ
Genitivekāmandakīyasya kāmandakīyayoḥ kāmandakīyānām
Locativekāmandakīye kāmandakīyayoḥ kāmandakīyeṣu

Compound kāmandakīya -

Adverb -kāmandakīyam -kāmandakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria