Declension table of kāmandakī

Deva

FeminineSingularDualPlural
Nominativekāmandakī kāmandakyau kāmandakyaḥ
Vocativekāmandaki kāmandakyau kāmandakyaḥ
Accusativekāmandakīm kāmandakyau kāmandakīḥ
Instrumentalkāmandakyā kāmandakībhyām kāmandakībhiḥ
Dativekāmandakyai kāmandakībhyām kāmandakībhyaḥ
Ablativekāmandakyāḥ kāmandakībhyām kāmandakībhyaḥ
Genitivekāmandakyāḥ kāmandakyoḥ kāmandakīnām
Locativekāmandakyām kāmandakyoḥ kāmandakīṣu

Compound kāmandaki - kāmandakī -

Adverb -kāmandaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria