Declension table of kāmadugha

Deva

NeuterSingularDualPlural
Nominativekāmadugham kāmadughe kāmadughāni
Vocativekāmadugha kāmadughe kāmadughāni
Accusativekāmadugham kāmadughe kāmadughāni
Instrumentalkāmadughena kāmadughābhyām kāmadughaiḥ
Dativekāmadughāya kāmadughābhyām kāmadughebhyaḥ
Ablativekāmadughāt kāmadughābhyām kāmadughebhyaḥ
Genitivekāmadughasya kāmadughayoḥ kāmadughānām
Locativekāmadughe kāmadughayoḥ kāmadugheṣu

Compound kāmadugha -

Adverb -kāmadugham -kāmadughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria