Declension table of kāmadhenu

Deva

FeminineSingularDualPlural
Nominativekāmadhenuḥ kāmadhenū kāmadhenavaḥ
Vocativekāmadheno kāmadhenū kāmadhenavaḥ
Accusativekāmadhenum kāmadhenū kāmadhenūḥ
Instrumentalkāmadhenvā kāmadhenubhyām kāmadhenubhiḥ
Dativekāmadhenvai kāmadhenave kāmadhenubhyām kāmadhenubhyaḥ
Ablativekāmadhenvāḥ kāmadhenoḥ kāmadhenubhyām kāmadhenubhyaḥ
Genitivekāmadhenvāḥ kāmadhenoḥ kāmadhenvoḥ kāmadhenūnām
Locativekāmadhenvām kāmadhenau kāmadhenvoḥ kāmadhenuṣu

Compound kāmadhenu -

Adverb -kāmadhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria