Declension table of kāmadeva

Deva

MasculineSingularDualPlural
Nominativekāmadevaḥ kāmadevau kāmadevāḥ
Vocativekāmadeva kāmadevau kāmadevāḥ
Accusativekāmadevam kāmadevau kāmadevān
Instrumentalkāmadevena kāmadevābhyām kāmadevaiḥ kāmadevebhiḥ
Dativekāmadevāya kāmadevābhyām kāmadevebhyaḥ
Ablativekāmadevāt kāmadevābhyām kāmadevebhyaḥ
Genitivekāmadevasya kāmadevayoḥ kāmadevānām
Locativekāmadeve kāmadevayoḥ kāmadeveṣu

Compound kāmadeva -

Adverb -kāmadevam -kāmadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria