Declension table of kāmada

Deva

MasculineSingularDualPlural
Nominativekāmadaḥ kāmadau kāmadāḥ
Vocativekāmada kāmadau kāmadāḥ
Accusativekāmadam kāmadau kāmadān
Instrumentalkāmadena kāmadābhyām kāmadaiḥ kāmadebhiḥ
Dativekāmadāya kāmadābhyām kāmadebhyaḥ
Ablativekāmadāt kāmadābhyām kāmadebhyaḥ
Genitivekāmadasya kāmadayoḥ kāmadānām
Locativekāmade kāmadayoḥ kāmadeṣu

Compound kāmada -

Adverb -kāmadam -kāmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria