Declension table of kāmacūḍāmaṇi

Deva

FeminineSingularDualPlural
Nominativekāmacūḍāmaṇiḥ kāmacūḍāmaṇī kāmacūḍāmaṇayaḥ
Vocativekāmacūḍāmaṇe kāmacūḍāmaṇī kāmacūḍāmaṇayaḥ
Accusativekāmacūḍāmaṇim kāmacūḍāmaṇī kāmacūḍāmaṇīḥ
Instrumentalkāmacūḍāmaṇyā kāmacūḍāmaṇibhyām kāmacūḍāmaṇibhiḥ
Dativekāmacūḍāmaṇyai kāmacūḍāmaṇaye kāmacūḍāmaṇibhyām kāmacūḍāmaṇibhyaḥ
Ablativekāmacūḍāmaṇyāḥ kāmacūḍāmaṇeḥ kāmacūḍāmaṇibhyām kāmacūḍāmaṇibhyaḥ
Genitivekāmacūḍāmaṇyāḥ kāmacūḍāmaṇeḥ kāmacūḍāmaṇyoḥ kāmacūḍāmaṇīnām
Locativekāmacūḍāmaṇyām kāmacūḍāmaṇau kāmacūḍāmaṇyoḥ kāmacūḍāmaṇiṣu

Compound kāmacūḍāmaṇi -

Adverb -kāmacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria