सुबन्तावली कामछत्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाकामछत्त्रम् कामछत्त्रे कामछत्त्राणि
सम्बोधनम्कामछत्त्र कामछत्त्रे कामछत्त्राणि
द्वितीयाकामछत्त्रम् कामछत्त्रे कामछत्त्राणि
तृतीयाकामछत्त्रेण कामछत्त्राभ्याम् कामछत्त्रैः
चतुर्थीकामछत्त्राय कामछत्त्राभ्याम् कामछत्त्रेभ्यः
पञ्चमीकामछत्त्रात् कामछत्त्राभ्याम् कामछत्त्रेभ्यः
षष्ठीकामछत्त्रस्य कामछत्त्रयोः कामछत्त्राणाम्
सप्तमीकामछत्त्रे कामछत्त्रयोः कामछत्त्रेषु

समास कामछत्त्र

अव्यय ॰कामछत्त्रम् ॰कामछत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria