Declension table of kāmacāra

Deva

NeuterSingularDualPlural
Nominativekāmacāram kāmacāre kāmacārāṇi
Vocativekāmacāra kāmacāre kāmacārāṇi
Accusativekāmacāram kāmacāre kāmacārāṇi
Instrumentalkāmacāreṇa kāmacārābhyām kāmacāraiḥ
Dativekāmacārāya kāmacārābhyām kāmacārebhyaḥ
Ablativekāmacārāt kāmacārābhyām kāmacārebhyaḥ
Genitivekāmacārasya kāmacārayoḥ kāmacārāṇām
Locativekāmacāre kāmacārayoḥ kāmacāreṣu

Compound kāmacāra -

Adverb -kāmacāram -kāmacārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria