Declension table of kāmāvasāyitva

Deva

NeuterSingularDualPlural
Nominativekāmāvasāyitvam kāmāvasāyitve kāmāvasāyitvāni
Vocativekāmāvasāyitva kāmāvasāyitve kāmāvasāyitvāni
Accusativekāmāvasāyitvam kāmāvasāyitve kāmāvasāyitvāni
Instrumentalkāmāvasāyitvena kāmāvasāyitvābhyām kāmāvasāyitvaiḥ
Dativekāmāvasāyitvāya kāmāvasāyitvābhyām kāmāvasāyitvebhyaḥ
Ablativekāmāvasāyitvāt kāmāvasāyitvābhyām kāmāvasāyitvebhyaḥ
Genitivekāmāvasāyitvasya kāmāvasāyitvayoḥ kāmāvasāyitvānām
Locativekāmāvasāyitve kāmāvasāyitvayoḥ kāmāvasāyitveṣu

Compound kāmāvasāyitva -

Adverb -kāmāvasāyitvam -kāmāvasāyitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria