Declension table of kāmātman

Deva

MasculineSingularDualPlural
Nominativekāmātmā kāmātmānau kāmātmānaḥ
Vocativekāmātman kāmātmānau kāmātmānaḥ
Accusativekāmātmānam kāmātmānau kāmātmanaḥ
Instrumentalkāmātmanā kāmātmabhyām kāmātmabhiḥ
Dativekāmātmane kāmātmabhyām kāmātmabhyaḥ
Ablativekāmātmanaḥ kāmātmabhyām kāmātmabhyaḥ
Genitivekāmātmanaḥ kāmātmanoḥ kāmātmanām
Locativekāmātmani kāmātmanoḥ kāmātmasu

Compound kāmātma -

Adverb -kāmātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria