Declension table of kāma

Deva

MasculineSingularDualPlural
Nominativekāmaḥ kāmau kāmāḥ
Vocativekāma kāmau kāmāḥ
Accusativekāmam kāmau kāmān
Instrumentalkāmena kāmābhyām kāmaiḥ kāmebhiḥ
Dativekāmāya kāmābhyām kāmebhyaḥ
Ablativekāmāt kāmābhyām kāmebhyaḥ
Genitivekāmasya kāmayoḥ kāmānām
Locativekāme kāmayoḥ kāmeṣu

Compound kāma -

Adverb -kāmam -kāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria