Declension table of ?kālayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekālayiṣyantī kālayiṣyantyau kālayiṣyantyaḥ
Vocativekālayiṣyanti kālayiṣyantyau kālayiṣyantyaḥ
Accusativekālayiṣyantīm kālayiṣyantyau kālayiṣyantīḥ
Instrumentalkālayiṣyantyā kālayiṣyantībhyām kālayiṣyantībhiḥ
Dativekālayiṣyantyai kālayiṣyantībhyām kālayiṣyantībhyaḥ
Ablativekālayiṣyantyāḥ kālayiṣyantībhyām kālayiṣyantībhyaḥ
Genitivekālayiṣyantyāḥ kālayiṣyantyoḥ kālayiṣyantīnām
Locativekālayiṣyantyām kālayiṣyantyoḥ kālayiṣyantīṣu

Compound kālayiṣyanti - kālayiṣyantī -

Adverb -kālayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria