सुबन्तावली ?कालयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकालयिष्यन्ती कालयिष्यन्त्यौ कालयिष्यन्त्यः
सम्बोधनम्कालयिष्यन्ति कालयिष्यन्त्यौ कालयिष्यन्त्यः
द्वितीयाकालयिष्यन्तीम् कालयिष्यन्त्यौ कालयिष्यन्तीः
तृतीयाकालयिष्यन्त्या कालयिष्यन्तीभ्याम् कालयिष्यन्तीभिः
चतुर्थीकालयिष्यन्त्यै कालयिष्यन्तीभ्याम् कालयिष्यन्तीभ्यः
पञ्चमीकालयिष्यन्त्याः कालयिष्यन्तीभ्याम् कालयिष्यन्तीभ्यः
षष्ठीकालयिष्यन्त्याः कालयिष्यन्त्योः कालयिष्यन्तीनाम्
सप्तमीकालयिष्यन्त्याम् कालयिष्यन्त्योः कालयिष्यन्तीषु

समास कालयिष्यन्ति कालयिष्यन्ती

अव्यय ॰कालयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria