सुबन्तावली कालपुच्छक

Roma

पुमान्एकद्विबहु
प्रथमाकालपुच्छकः कालपुच्छकौ कालपुच्छकाः
सम्बोधनम्कालपुच्छक कालपुच्छकौ कालपुच्छकाः
द्वितीयाकालपुच्छकम् कालपुच्छकौ कालपुच्छकान्
तृतीयाकालपुच्छकेन कालपुच्छकाभ्याम् कालपुच्छकैः कालपुच्छकेभिः
चतुर्थीकालपुच्छकाय कालपुच्छकाभ्याम् कालपुच्छकेभ्यः
पञ्चमीकालपुच्छकात् कालपुच्छकाभ्याम् कालपुच्छकेभ्यः
षष्ठीकालपुच्छकस्य कालपुच्छकयोः कालपुच्छकानाम्
सप्तमीकालपुच्छके कालपुच्छकयोः कालपुच्छकेषु

समास कालपुच्छक

अव्यय ॰कालपुच्छकम् ॰कालपुच्छकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria