Declension table of kālahastīśvara

Deva

MasculineSingularDualPlural
Nominativekālahastīśvaraḥ kālahastīśvarau kālahastīśvarāḥ
Vocativekālahastīśvara kālahastīśvarau kālahastīśvarāḥ
Accusativekālahastīśvaram kālahastīśvarau kālahastīśvarān
Instrumentalkālahastīśvareṇa kālahastīśvarābhyām kālahastīśvaraiḥ
Dativekālahastīśvarāya kālahastīśvarābhyām kālahastīśvarebhyaḥ
Ablativekālahastīśvarāt kālahastīśvarābhyām kālahastīśvarebhyaḥ
Genitivekālahastīśvarasya kālahastīśvarayoḥ kālahastīśvarāṇām
Locativekālahastīśvare kālahastīśvarayoḥ kālahastīśvareṣu

Compound kālahastīśvara -

Adverb -kālahastīśvaram -kālahastīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria