सुबन्तावली कालहस्तीश्वर

Roma

पुमान्एकद्विबहु
प्रथमाकालहस्तीश्वरः कालहस्तीश्वरौ कालहस्तीश्वराः
सम्बोधनम्कालहस्तीश्वर कालहस्तीश्वरौ कालहस्तीश्वराः
द्वितीयाकालहस्तीश्वरम् कालहस्तीश्वरौ कालहस्तीश्वरान्
तृतीयाकालहस्तीश्वरेण कालहस्तीश्वराभ्याम् कालहस्तीश्वरैः कालहस्तीश्वरेभिः
चतुर्थीकालहस्तीश्वराय कालहस्तीश्वराभ्याम् कालहस्तीश्वरेभ्यः
पञ्चमीकालहस्तीश्वरात् कालहस्तीश्वराभ्याम् कालहस्तीश्वरेभ्यः
षष्ठीकालहस्तीश्वरस्य कालहस्तीश्वरयोः कालहस्तीश्वराणाम्
सप्तमीकालहस्तीश्वरे कालहस्तीश्वरयोः कालहस्तीश्वरेषु

समास कालहस्तीश्वर

अव्यय ॰कालहस्तीश्वरम् ॰कालहस्तीश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria