Declension table of kākaśaṅkin

Deva

MasculineSingularDualPlural
Nominativekākaśaṅkī kākaśaṅkinau kākaśaṅkinaḥ
Vocativekākaśaṅkin kākaśaṅkinau kākaśaṅkinaḥ
Accusativekākaśaṅkinam kākaśaṅkinau kākaśaṅkinaḥ
Instrumentalkākaśaṅkinā kākaśaṅkibhyām kākaśaṅkibhiḥ
Dativekākaśaṅkine kākaśaṅkibhyām kākaśaṅkibhyaḥ
Ablativekākaśaṅkinaḥ kākaśaṅkibhyām kākaśaṅkibhyaḥ
Genitivekākaśaṅkinaḥ kākaśaṅkinoḥ kākaśaṅkinām
Locativekākaśaṅkini kākaśaṅkinoḥ kākaśaṅkiṣu

Compound kākaśaṅki -

Adverb -kākaśaṅki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria