Declension table of kākapakṣadhara

Deva

NeuterSingularDualPlural
Nominativekākapakṣadharam kākapakṣadhare kākapakṣadharāṇi
Vocativekākapakṣadhara kākapakṣadhare kākapakṣadharāṇi
Accusativekākapakṣadharam kākapakṣadhare kākapakṣadharāṇi
Instrumentalkākapakṣadhareṇa kākapakṣadharābhyām kākapakṣadharaiḥ
Dativekākapakṣadharāya kākapakṣadharābhyām kākapakṣadharebhyaḥ
Ablativekākapakṣadharāt kākapakṣadharābhyām kākapakṣadharebhyaḥ
Genitivekākapakṣadharasya kākapakṣadharayoḥ kākapakṣadharāṇām
Locativekākapakṣadhare kākapakṣadharayoḥ kākapakṣadhareṣu

Compound kākapakṣadhara -

Adverb -kākapakṣadharam -kākapakṣadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria