Declension table of kākapakṣa

Deva

MasculineSingularDualPlural
Nominativekākapakṣaḥ kākapakṣau kākapakṣāḥ
Vocativekākapakṣa kākapakṣau kākapakṣāḥ
Accusativekākapakṣam kākapakṣau kākapakṣān
Instrumentalkākapakṣeṇa kākapakṣābhyām kākapakṣaiḥ kākapakṣebhiḥ
Dativekākapakṣāya kākapakṣābhyām kākapakṣebhyaḥ
Ablativekākapakṣāt kākapakṣābhyām kākapakṣebhyaḥ
Genitivekākapakṣasya kākapakṣayoḥ kākapakṣāṇām
Locativekākapakṣe kākapakṣayoḥ kākapakṣeṣu

Compound kākapakṣa -

Adverb -kākapakṣam -kākapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria