Declension table of kākaguha

Deva

MasculineSingularDualPlural
Nominativekākaguhaḥ kākaguhau kākaguhāḥ
Vocativekākaguha kākaguhau kākaguhāḥ
Accusativekākaguham kākaguhau kākaguhān
Instrumentalkākaguhena kākaguhābhyām kākaguhaiḥ kākaguhebhiḥ
Dativekākaguhāya kākaguhābhyām kākaguhebhyaḥ
Ablativekākaguhāt kākaguhābhyām kākaguhebhyaḥ
Genitivekākaguhasya kākaguhayoḥ kākaguhānām
Locativekākaguhe kākaguhayoḥ kākaguheṣu

Compound kākaguha -

Adverb -kākaguham -kākaguhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria