Declension table of kākākṣinyāya

Deva

MasculineSingularDualPlural
Nominativekākākṣinyāyaḥ kākākṣinyāyau kākākṣinyāyāḥ
Vocativekākākṣinyāya kākākṣinyāyau kākākṣinyāyāḥ
Accusativekākākṣinyāyam kākākṣinyāyau kākākṣinyāyān
Instrumentalkākākṣinyāyena kākākṣinyāyābhyām kākākṣinyāyaiḥ
Dativekākākṣinyāyāya kākākṣinyāyābhyām kākākṣinyāyebhyaḥ
Ablativekākākṣinyāyāt kākākṣinyāyābhyām kākākṣinyāyebhyaḥ
Genitivekākākṣinyāyasya kākākṣinyāyayoḥ kākākṣinyāyānām
Locativekākākṣinyāye kākākṣinyāyayoḥ kākākṣinyāyeṣu

Compound kākākṣinyāya -

Adverb -kākākṣinyāyam -kākākṣinyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria