Declension table of kākṣīvata

Deva

NeuterSingularDualPlural
Nominativekākṣīvatam kākṣīvate kākṣīvatāni
Vocativekākṣīvata kākṣīvate kākṣīvatāni
Accusativekākṣīvatam kākṣīvate kākṣīvatāni
Instrumentalkākṣīvatena kākṣīvatābhyām kākṣīvataiḥ
Dativekākṣīvatāya kākṣīvatābhyām kākṣīvatebhyaḥ
Ablativekākṣīvatāt kākṣīvatābhyām kākṣīvatebhyaḥ
Genitivekākṣīvatasya kākṣīvatayoḥ kākṣīvatānām
Locativekākṣīvate kākṣīvatayoḥ kākṣīvateṣu

Compound kākṣīvata -

Adverb -kākṣīvatam -kākṣīvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria