Declension table of kāṅkṣita

Deva

MasculineSingularDualPlural
Nominativekāṅkṣitaḥ kāṅkṣitau kāṅkṣitāḥ
Vocativekāṅkṣita kāṅkṣitau kāṅkṣitāḥ
Accusativekāṅkṣitam kāṅkṣitau kāṅkṣitān
Instrumentalkāṅkṣitena kāṅkṣitābhyām kāṅkṣitaiḥ kāṅkṣitebhiḥ
Dativekāṅkṣitāya kāṅkṣitābhyām kāṅkṣitebhyaḥ
Ablativekāṅkṣitāt kāṅkṣitābhyām kāṅkṣitebhyaḥ
Genitivekāṅkṣitasya kāṅkṣitayoḥ kāṅkṣitānām
Locativekāṅkṣite kāṅkṣitayoḥ kāṅkṣiteṣu

Compound kāṅkṣita -

Adverb -kāṅkṣitam -kāṅkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria