Declension table of kāṅkṣin

Deva

NeuterSingularDualPlural
Nominativekāṅkṣi kāṅkṣiṇī kāṅkṣīṇi
Vocativekāṅkṣin kāṅkṣi kāṅkṣiṇī kāṅkṣīṇi
Accusativekāṅkṣi kāṅkṣiṇī kāṅkṣīṇi
Instrumentalkāṅkṣiṇā kāṅkṣibhyām kāṅkṣibhiḥ
Dativekāṅkṣiṇe kāṅkṣibhyām kāṅkṣibhyaḥ
Ablativekāṅkṣiṇaḥ kāṅkṣibhyām kāṅkṣibhyaḥ
Genitivekāṅkṣiṇaḥ kāṅkṣiṇoḥ kāṅkṣiṇām
Locativekāṅkṣiṇi kāṅkṣiṇoḥ kāṅkṣiṣu

Compound kāṅkṣi -

Adverb -kāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria