सुबन्तावली ?काङ्क्षिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाकाङ्क्षिष्यन् काङ्क्षिष्यन्तौ काङ्क्षिष्यन्तः
सम्बोधनम्काङ्क्षिष्यन् काङ्क्षिष्यन्तौ काङ्क्षिष्यन्तः
द्वितीयाकाङ्क्षिष्यन्तम् काङ्क्षिष्यन्तौ काङ्क्षिष्यतः
तृतीयाकाङ्क्षिष्यता काङ्क्षिष्यद्भ्याम् काङ्क्षिष्यद्भिः
चतुर्थीकाङ्क्षिष्यते काङ्क्षिष्यद्भ्याम् काङ्क्षिष्यद्भ्यः
पञ्चमीकाङ्क्षिष्यतः काङ्क्षिष्यद्भ्याम् काङ्क्षिष्यद्भ्यः
षष्ठीकाङ्क्षिष्यतः काङ्क्षिष्यतोः काङ्क्षिष्यताम्
सप्तमीकाङ्क्षिष्यति काङ्क्षिष्यतोः काङ्क्षिष्यत्सु

समास काङ्क्षिष्यत्

अव्यय ॰काङ्क्षिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria