सुबन्तावली ?काङ्क्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकाङ्क्षिष्यन्ती काङ्क्षिष्यन्त्यौ काङ्क्षिष्यन्त्यः
सम्बोधनम्काङ्क्षिष्यन्ति काङ्क्षिष्यन्त्यौ काङ्क्षिष्यन्त्यः
द्वितीयाकाङ्क्षिष्यन्तीम् काङ्क्षिष्यन्त्यौ काङ्क्षिष्यन्तीः
तृतीयाकाङ्क्षिष्यन्त्या काङ्क्षिष्यन्तीभ्याम् काङ्क्षिष्यन्तीभिः
चतुर्थीकाङ्क्षिष्यन्त्यै काङ्क्षिष्यन्तीभ्याम् काङ्क्षिष्यन्तीभ्यः
पञ्चमीकाङ्क्षिष्यन्त्याः काङ्क्षिष्यन्तीभ्याम् काङ्क्षिष्यन्तीभ्यः
षष्ठीकाङ्क्षिष्यन्त्याः काङ्क्षिष्यन्त्योः काङ्क्षिष्यन्तीनाम्
सप्तमीकाङ्क्षिष्यन्त्याम् काङ्क्षिष्यन्त्योः काङ्क्षिष्यन्तीषु

समास काङ्क्षिष्यन्ति काङ्क्षिष्यन्ती

अव्यय ॰काङ्क्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria