Declension table of kāṅkṣā

Deva

FeminineSingularDualPlural
Nominativekāṅkṣā kāṅkṣe kāṅkṣāḥ
Vocativekāṅkṣe kāṅkṣe kāṅkṣāḥ
Accusativekāṅkṣām kāṅkṣe kāṅkṣāḥ
Instrumentalkāṅkṣayā kāṅkṣābhyām kāṅkṣābhiḥ
Dativekāṅkṣāyai kāṅkṣābhyām kāṅkṣābhyaḥ
Ablativekāṅkṣāyāḥ kāṅkṣābhyām kāṅkṣābhyaḥ
Genitivekāṅkṣāyāḥ kāṅkṣayoḥ kāṅkṣāṇām
Locativekāṅkṣāyām kāṅkṣayoḥ kāṅkṣāsu

Adverb -kāṅkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria