Declension table of kāṭhakasaṃhitā

Deva

FeminineSingularDualPlural
Nominativekāṭhakasaṃhitā kāṭhakasaṃhite kāṭhakasaṃhitāḥ
Vocativekāṭhakasaṃhite kāṭhakasaṃhite kāṭhakasaṃhitāḥ
Accusativekāṭhakasaṃhitām kāṭhakasaṃhite kāṭhakasaṃhitāḥ
Instrumentalkāṭhakasaṃhitayā kāṭhakasaṃhitābhyām kāṭhakasaṃhitābhiḥ
Dativekāṭhakasaṃhitāyai kāṭhakasaṃhitābhyām kāṭhakasaṃhitābhyaḥ
Ablativekāṭhakasaṃhitāyāḥ kāṭhakasaṃhitābhyām kāṭhakasaṃhitābhyaḥ
Genitivekāṭhakasaṃhitāyāḥ kāṭhakasaṃhitayoḥ kāṭhakasaṃhitānām
Locativekāṭhakasaṃhitāyām kāṭhakasaṃhitayoḥ kāṭhakasaṃhitāsu

Adverb -kāṭhakasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria