Declension table of kāṭhaka

Deva

NeuterSingularDualPlural
Nominativekāṭhakam kāṭhake kāṭhakāni
Vocativekāṭhaka kāṭhake kāṭhakāni
Accusativekāṭhakam kāṭhake kāṭhakāni
Instrumentalkāṭhakena kāṭhakābhyām kāṭhakaiḥ
Dativekāṭhakāya kāṭhakābhyām kāṭhakebhyaḥ
Ablativekāṭhakāt kāṭhakābhyām kāṭhakebhyaḥ
Genitivekāṭhakasya kāṭhakayoḥ kāṭhakānām
Locativekāṭhake kāṭhakayoḥ kāṭhakeṣu

Compound kāṭhaka -

Adverb -kāṭhakam -kāṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria