Declension table of kāṇvaśākhā

Deva

FeminineSingularDualPlural
Nominativekāṇvaśākhā kāṇvaśākhe kāṇvaśākhāḥ
Vocativekāṇvaśākhe kāṇvaśākhe kāṇvaśākhāḥ
Accusativekāṇvaśākhām kāṇvaśākhe kāṇvaśākhāḥ
Instrumentalkāṇvaśākhayā kāṇvaśākhābhyām kāṇvaśākhābhiḥ
Dativekāṇvaśākhāyai kāṇvaśākhābhyām kāṇvaśākhābhyaḥ
Ablativekāṇvaśākhāyāḥ kāṇvaśākhābhyām kāṇvaśākhābhyaḥ
Genitivekāṇvaśākhāyāḥ kāṇvaśākhayoḥ kāṇvaśākhānām
Locativekāṇvaśākhāyām kāṇvaśākhayoḥ kāṇvaśākhāsu

Adverb -kāṇvaśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria