Declension table of kāṇva

Deva

NeuterSingularDualPlural
Nominativekāṇvam kāṇve kāṇvāni
Vocativekāṇva kāṇve kāṇvāni
Accusativekāṇvam kāṇve kāṇvāni
Instrumentalkāṇvena kāṇvābhyām kāṇvaiḥ
Dativekāṇvāya kāṇvābhyām kāṇvebhyaḥ
Ablativekāṇvāt kāṇvābhyām kāṇvebhyaḥ
Genitivekāṇvasya kāṇvayoḥ kāṇvānām
Locativekāṇve kāṇvayoḥ kāṇveṣu

Compound kāṇva -

Adverb -kāṇvam -kāṇvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria