Declension table of kāṇva

Deva

MasculineSingularDualPlural
Nominativekāṇvaḥ kāṇvau kāṇvāḥ
Vocativekāṇva kāṇvau kāṇvāḥ
Accusativekāṇvam kāṇvau kāṇvān
Instrumentalkāṇvena kāṇvābhyām kāṇvaiḥ kāṇvebhiḥ
Dativekāṇvāya kāṇvābhyām kāṇvebhyaḥ
Ablativekāṇvāt kāṇvābhyām kāṇvebhyaḥ
Genitivekāṇvasya kāṇvayoḥ kāṇvānām
Locativekāṇve kāṇvayoḥ kāṇveṣu

Compound kāṇva -

Adverb -kāṇvam -kāṇvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria